Declension table of ?śakradaivata

Deva

NeuterSingularDualPlural
Nominativeśakradaivatam śakradaivate śakradaivatāni
Vocativeśakradaivata śakradaivate śakradaivatāni
Accusativeśakradaivatam śakradaivate śakradaivatāni
Instrumentalśakradaivatena śakradaivatābhyām śakradaivataiḥ
Dativeśakradaivatāya śakradaivatābhyām śakradaivatebhyaḥ
Ablativeśakradaivatāt śakradaivatābhyām śakradaivatebhyaḥ
Genitiveśakradaivatasya śakradaivatayoḥ śakradaivatānām
Locativeśakradaivate śakradaivatayoḥ śakradaivateṣu

Compound śakradaivata -

Adverb -śakradaivatam -śakradaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria