Declension table of ?śakracāpasamudbhavā

Deva

FeminineSingularDualPlural
Nominativeśakracāpasamudbhavā śakracāpasamudbhave śakracāpasamudbhavāḥ
Vocativeśakracāpasamudbhave śakracāpasamudbhave śakracāpasamudbhavāḥ
Accusativeśakracāpasamudbhavām śakracāpasamudbhave śakracāpasamudbhavāḥ
Instrumentalśakracāpasamudbhavayā śakracāpasamudbhavābhyām śakracāpasamudbhavābhiḥ
Dativeśakracāpasamudbhavāyai śakracāpasamudbhavābhyām śakracāpasamudbhavābhyaḥ
Ablativeśakracāpasamudbhavāyāḥ śakracāpasamudbhavābhyām śakracāpasamudbhavābhyaḥ
Genitiveśakracāpasamudbhavāyāḥ śakracāpasamudbhavayoḥ śakracāpasamudbhavānām
Locativeśakracāpasamudbhavāyām śakracāpasamudbhavayoḥ śakracāpasamudbhavāsu

Adverb -śakracāpasamudbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria