Declension table of ?śakrabhuvana

Deva

NeuterSingularDualPlural
Nominativeśakrabhuvanam śakrabhuvane śakrabhuvanāni
Vocativeśakrabhuvana śakrabhuvane śakrabhuvanāni
Accusativeśakrabhuvanam śakrabhuvane śakrabhuvanāni
Instrumentalśakrabhuvanena śakrabhuvanābhyām śakrabhuvanaiḥ
Dativeśakrabhuvanāya śakrabhuvanābhyām śakrabhuvanebhyaḥ
Ablativeśakrabhuvanāt śakrabhuvanābhyām śakrabhuvanebhyaḥ
Genitiveśakrabhuvanasya śakrabhuvanayoḥ śakrabhuvanānām
Locativeśakrabhuvane śakrabhuvanayoḥ śakrabhuvaneṣu

Compound śakrabhuvana -

Adverb -śakrabhuvanam -śakrabhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria