Declension table of ?śakrabhavana

Deva

NeuterSingularDualPlural
Nominativeśakrabhavanam śakrabhavane śakrabhavanāni
Vocativeśakrabhavana śakrabhavane śakrabhavanāni
Accusativeśakrabhavanam śakrabhavane śakrabhavanāni
Instrumentalśakrabhavanena śakrabhavanābhyām śakrabhavanaiḥ
Dativeśakrabhavanāya śakrabhavanābhyām śakrabhavanebhyaḥ
Ablativeśakrabhavanāt śakrabhavanābhyām śakrabhavanebhyaḥ
Genitiveśakrabhavanasya śakrabhavanayoḥ śakrabhavanānām
Locativeśakrabhavane śakrabhavanayoḥ śakrabhavaneṣu

Compound śakrabhavana -

Adverb -śakrabhavanam -śakrabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria