Declension table of ?śakrabāṇāsana

Deva

NeuterSingularDualPlural
Nominativeśakrabāṇāsanam śakrabāṇāsane śakrabāṇāsanāni
Vocativeśakrabāṇāsana śakrabāṇāsane śakrabāṇāsanāni
Accusativeśakrabāṇāsanam śakrabāṇāsane śakrabāṇāsanāni
Instrumentalśakrabāṇāsanena śakrabāṇāsanābhyām śakrabāṇāsanaiḥ
Dativeśakrabāṇāsanāya śakrabāṇāsanābhyām śakrabāṇāsanebhyaḥ
Ablativeśakrabāṇāsanāt śakrabāṇāsanābhyām śakrabāṇāsanebhyaḥ
Genitiveśakrabāṇāsanasya śakrabāṇāsanayoḥ śakrabāṇāsanānām
Locativeśakrabāṇāsane śakrabāṇāsanayoḥ śakrabāṇāsaneṣu

Compound śakrabāṇāsana -

Adverb -śakrabāṇāsanam -śakrabāṇāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria