Declension table of ?śakrāśanavāṭikā

Deva

FeminineSingularDualPlural
Nominativeśakrāśanavāṭikā śakrāśanavāṭike śakrāśanavāṭikāḥ
Vocativeśakrāśanavāṭike śakrāśanavāṭike śakrāśanavāṭikāḥ
Accusativeśakrāśanavāṭikām śakrāśanavāṭike śakrāśanavāṭikāḥ
Instrumentalśakrāśanavāṭikayā śakrāśanavāṭikābhyām śakrāśanavāṭikābhiḥ
Dativeśakrāśanavāṭikāyai śakrāśanavāṭikābhyām śakrāśanavāṭikābhyaḥ
Ablativeśakrāśanavāṭikāyāḥ śakrāśanavāṭikābhyām śakrāśanavāṭikābhyaḥ
Genitiveśakrāśanavāṭikāyāḥ śakrāśanavāṭikayoḥ śakrāśanavāṭikānām
Locativeśakrāśanavāṭikāyām śakrāśanavāṭikayoḥ śakrāśanavāṭikāsu

Adverb -śakrāśanavāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria