Declension table of ?śakrāśana

Deva

NeuterSingularDualPlural
Nominativeśakrāśanam śakrāśane śakrāśanāni
Vocativeśakrāśana śakrāśane śakrāśanāni
Accusativeśakrāśanam śakrāśane śakrāśanāni
Instrumentalśakrāśanena śakrāśanābhyām śakrāśanaiḥ
Dativeśakrāśanāya śakrāśanābhyām śakrāśanebhyaḥ
Ablativeśakrāśanāt śakrāśanābhyām śakrāśanebhyaḥ
Genitiveśakrāśanasya śakrāśanayoḥ śakrāśanānām
Locativeśakrāśane śakrāśanayoḥ śakrāśaneṣu

Compound śakrāśana -

Adverb -śakrāśanam -śakrāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria