Declension table of ?śakrāvarta

Deva

MasculineSingularDualPlural
Nominativeśakrāvartaḥ śakrāvartau śakrāvartāḥ
Vocativeśakrāvarta śakrāvartau śakrāvartāḥ
Accusativeśakrāvartam śakrāvartau śakrāvartān
Instrumentalśakrāvartena śakrāvartābhyām śakrāvartaiḥ śakrāvartebhiḥ
Dativeśakrāvartāya śakrāvartābhyām śakrāvartebhyaḥ
Ablativeśakrāvartāt śakrāvartābhyām śakrāvartebhyaḥ
Genitiveśakrāvartasya śakrāvartayoḥ śakrāvartānām
Locativeśakrāvarte śakrāvartayoḥ śakrāvarteṣu

Compound śakrāvarta -

Adverb -śakrāvartam -śakrāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria