Declension table of ?śakrāsana

Deva

NeuterSingularDualPlural
Nominativeśakrāsanam śakrāsane śakrāsanāni
Vocativeśakrāsana śakrāsane śakrāsanāni
Accusativeśakrāsanam śakrāsane śakrāsanāni
Instrumentalśakrāsanena śakrāsanābhyām śakrāsanaiḥ
Dativeśakrāsanāya śakrāsanābhyām śakrāsanebhyaḥ
Ablativeśakrāsanāt śakrāsanābhyām śakrāsanebhyaḥ
Genitiveśakrāsanasya śakrāsanayoḥ śakrāsanānām
Locativeśakrāsane śakrāsanayoḥ śakrāsaneṣu

Compound śakrāsana -

Adverb -śakrāsanam -śakrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria