Declension table of ?śakrānalākhyā

Deva

FeminineSingularDualPlural
Nominativeśakrānalākhyā śakrānalākhye śakrānalākhyāḥ
Vocativeśakrānalākhye śakrānalākhye śakrānalākhyāḥ
Accusativeśakrānalākhyām śakrānalākhye śakrānalākhyāḥ
Instrumentalśakrānalākhyayā śakrānalākhyābhyām śakrānalākhyābhiḥ
Dativeśakrānalākhyāyai śakrānalākhyābhyām śakrānalākhyābhyaḥ
Ablativeśakrānalākhyāyāḥ śakrānalākhyābhyām śakrānalākhyābhyaḥ
Genitiveśakrānalākhyāyāḥ śakrānalākhyayoḥ śakrānalākhyānām
Locativeśakrānalākhyāyām śakrānalākhyayoḥ śakrānalākhyāsu

Adverb -śakrānalākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria