Declension table of ?śakrāgni

Deva

MasculineSingularDualPlural
Nominativeśakrāgniḥ śakrāgnī śakrāgnayaḥ
Vocativeśakrāgne śakrāgnī śakrāgnayaḥ
Accusativeśakrāgnim śakrāgnī śakrāgnīn
Instrumentalśakrāgninā śakrāgnibhyām śakrāgnibhiḥ
Dativeśakrāgnaye śakrāgnibhyām śakrāgnibhyaḥ
Ablativeśakrāgneḥ śakrāgnibhyām śakrāgnibhyaḥ
Genitiveśakrāgneḥ śakrāgnyoḥ śakrāgnīnām
Locativeśakrāgnau śakrāgnyoḥ śakrāgniṣu

Compound śakrāgni -

Adverb -śakrāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria