Declension table of ?śakrāditya

Deva

MasculineSingularDualPlural
Nominativeśakrādityaḥ śakrādityau śakrādityāḥ
Vocativeśakrāditya śakrādityau śakrādityāḥ
Accusativeśakrādityam śakrādityau śakrādityān
Instrumentalśakrādityena śakrādityābhyām śakrādityaiḥ śakrādityebhiḥ
Dativeśakrādityāya śakrādityābhyām śakrādityebhyaḥ
Ablativeśakrādityāt śakrādityābhyām śakrādityebhyaḥ
Genitiveśakrādityasya śakrādityayoḥ śakrādityānām
Locativeśakrāditye śakrādityayoḥ śakrādityeṣu

Compound śakrāditya -

Adverb -śakrādityam -śakrādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria