Declension table of ?śakrādana

Deva

NeuterSingularDualPlural
Nominativeśakrādanam śakrādane śakrādanāni
Vocativeśakrādana śakrādane śakrādanāni
Accusativeśakrādanam śakrādane śakrādanāni
Instrumentalśakrādanena śakrādanābhyām śakrādanaiḥ
Dativeśakrādanāya śakrādanābhyām śakrādanebhyaḥ
Ablativeśakrādanāt śakrādanābhyām śakrādanebhyaḥ
Genitiveśakrādanasya śakrādanayoḥ śakrādanānām
Locativeśakrādane śakrādanayoḥ śakrādaneṣu

Compound śakrādana -

Adverb -śakrādanam -śakrādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria