Declension table of ?śakrābhilagnaratna

Deva

NeuterSingularDualPlural
Nominativeśakrābhilagnaratnam śakrābhilagnaratne śakrābhilagnaratnāni
Vocativeśakrābhilagnaratna śakrābhilagnaratne śakrābhilagnaratnāni
Accusativeśakrābhilagnaratnam śakrābhilagnaratne śakrābhilagnaratnāni
Instrumentalśakrābhilagnaratnena śakrābhilagnaratnābhyām śakrābhilagnaratnaiḥ
Dativeśakrābhilagnaratnāya śakrābhilagnaratnābhyām śakrābhilagnaratnebhyaḥ
Ablativeśakrābhilagnaratnāt śakrābhilagnaratnābhyām śakrābhilagnaratnebhyaḥ
Genitiveśakrābhilagnaratnasya śakrābhilagnaratnayoḥ śakrābhilagnaratnānām
Locativeśakrābhilagnaratne śakrābhilagnaratnayoḥ śakrābhilagnaratneṣu

Compound śakrābhilagnaratna -

Adverb -śakrābhilagnaratnam -śakrābhilagnaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria