Declension table of ?śaknu

Deva

NeuterSingularDualPlural
Nominativeśaknu śaknunī śaknūni
Vocativeśaknu śaknunī śaknūni
Accusativeśaknu śaknunī śaknūni
Instrumentalśaknunā śaknubhyām śaknubhiḥ
Dativeśaknune śaknubhyām śaknubhyaḥ
Ablativeśaknunaḥ śaknubhyām śaknubhyaḥ
Genitiveśaknunaḥ śaknunoḥ śaknūnām
Locativeśaknuni śaknunoḥ śaknuṣu

Compound śaknu -

Adverb -śaknu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria