Declension table of ?śaknu

Deva

MasculineSingularDualPlural
Nominativeśaknuḥ śaknū śaknavaḥ
Vocativeśakno śaknū śaknavaḥ
Accusativeśaknum śaknū śaknūn
Instrumentalśaknunā śaknubhyām śaknubhiḥ
Dativeśaknave śaknubhyām śaknubhyaḥ
Ablativeśaknoḥ śaknubhyām śaknubhyaḥ
Genitiveśaknoḥ śaknvoḥ śaknūnām
Locativeśaknau śaknvoḥ śaknuṣu

Compound śaknu -

Adverb -śaknu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria