Declension table of ?śakna

Deva

MasculineSingularDualPlural
Nominativeśaknaḥ śaknau śaknāḥ
Vocativeśakna śaknau śaknāḥ
Accusativeśaknam śaknau śaknān
Instrumentalśaknena śaknābhyām śaknaiḥ śaknebhiḥ
Dativeśaknāya śaknābhyām śaknebhyaḥ
Ablativeśaknāt śaknābhyām śaknebhyaḥ
Genitiveśaknasya śaknayoḥ śaknānām
Locativeśakne śaknayoḥ śakneṣu

Compound śakna -

Adverb -śaknam -śaknāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria