Declension table of ?śaklīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeśaklīkaraṇam śaklīkaraṇe śaklīkaraṇāni
Vocativeśaklīkaraṇa śaklīkaraṇe śaklīkaraṇāni
Accusativeśaklīkaraṇam śaklīkaraṇe śaklīkaraṇāni
Instrumentalśaklīkaraṇena śaklīkaraṇābhyām śaklīkaraṇaiḥ
Dativeśaklīkaraṇāya śaklīkaraṇābhyām śaklīkaraṇebhyaḥ
Ablativeśaklīkaraṇāt śaklīkaraṇābhyām śaklīkaraṇebhyaḥ
Genitiveśaklīkaraṇasya śaklīkaraṇayoḥ śaklīkaraṇānām
Locativeśaklīkaraṇe śaklīkaraṇayoḥ śaklīkaraṇeṣu

Compound śaklīkaraṇa -

Adverb -śaklīkaraṇam -śaklīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria