Declension table of ?śakitā

Deva

FeminineSingularDualPlural
Nominativeśakitā śakite śakitāḥ
Vocativeśakite śakite śakitāḥ
Accusativeśakitām śakite śakitāḥ
Instrumentalśakitayā śakitābhyām śakitābhiḥ
Dativeśakitāyai śakitābhyām śakitābhyaḥ
Ablativeśakitāyāḥ śakitābhyām śakitābhyaḥ
Genitiveśakitāyāḥ śakitayoḥ śakitānām
Locativeśakitāyām śakitayoḥ śakitāsu

Adverb -śakitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria