Declension table of ?śakavarman

Deva

MasculineSingularDualPlural
Nominativeśakavarmā śakavarmāṇau śakavarmāṇaḥ
Vocativeśakavarman śakavarmāṇau śakavarmāṇaḥ
Accusativeśakavarmāṇam śakavarmāṇau śakavarmaṇaḥ
Instrumentalśakavarmaṇā śakavarmabhyām śakavarmabhiḥ
Dativeśakavarmaṇe śakavarmabhyām śakavarmabhyaḥ
Ablativeśakavarmaṇaḥ śakavarmabhyām śakavarmabhyaḥ
Genitiveśakavarmaṇaḥ śakavarmaṇoḥ śakavarmaṇām
Locativeśakavarmaṇi śakavarmaṇoḥ śakavarmasu

Compound śakavarma -

Adverb -śakavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria