Declension table of ?śakava

Deva

MasculineSingularDualPlural
Nominativeśakavaḥ śakavau śakavāḥ
Vocativeśakava śakavau śakavāḥ
Accusativeśakavam śakavau śakavān
Instrumentalśakavena śakavābhyām śakavaiḥ śakavebhiḥ
Dativeśakavāya śakavābhyām śakavebhyaḥ
Ablativeśakavāt śakavābhyām śakavebhyaḥ
Genitiveśakavasya śakavayoḥ śakavānām
Locativeśakave śakavayoḥ śakaveṣu

Compound śakava -

Adverb -śakavam -śakavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria