Declension table of ?śakasthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śakasthānam | śakasthāne | śakasthānāni |
Vocative | śakasthāna | śakasthāne | śakasthānāni |
Accusative | śakasthānam | śakasthāne | śakasthānāni |
Instrumental | śakasthānena | śakasthānābhyām | śakasthānaiḥ |
Dative | śakasthānāya | śakasthānābhyām | śakasthānebhyaḥ |
Ablative | śakasthānāt | śakasthānābhyām | śakasthānebhyaḥ |
Genitive | śakasthānasya | śakasthānayoḥ | śakasthānānām |
Locative | śakasthāne | śakasthānayoḥ | śakasthāneṣu |