Declension table of ?śakapūta

Deva

NeuterSingularDualPlural
Nominativeśakapūtam śakapūte śakapūtāni
Vocativeśakapūta śakapūte śakapūtāni
Accusativeśakapūtam śakapūte śakapūtāni
Instrumentalśakapūtena śakapūtābhyām śakapūtaiḥ
Dativeśakapūtāya śakapūtābhyām śakapūtebhyaḥ
Ablativeśakapūtāt śakapūtābhyām śakapūtebhyaḥ
Genitiveśakapūtasya śakapūtayoḥ śakapūtānām
Locativeśakapūte śakapūtayoḥ śakapūteṣu

Compound śakapūta -

Adverb -śakapūtam -śakapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria