Declension table of ?śakapūta

Deva

MasculineSingularDualPlural
Nominativeśakapūtaḥ śakapūtau śakapūtāḥ
Vocativeśakapūta śakapūtau śakapūtāḥ
Accusativeśakapūtam śakapūtau śakapūtān
Instrumentalśakapūtena śakapūtābhyām śakapūtaiḥ śakapūtebhiḥ
Dativeśakapūtāya śakapūtābhyām śakapūtebhyaḥ
Ablativeśakapūtāt śakapūtābhyām śakapūtebhyaḥ
Genitiveśakapūtasya śakapūtayoḥ śakapūtānām
Locativeśakapūte śakapūtayoḥ śakapūteṣu

Compound śakapūta -

Adverb -śakapūtam -śakapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria