Declension table of ?śakanṛpāla

Deva

MasculineSingularDualPlural
Nominativeśakanṛpālaḥ śakanṛpālau śakanṛpālāḥ
Vocativeśakanṛpāla śakanṛpālau śakanṛpālāḥ
Accusativeśakanṛpālam śakanṛpālau śakanṛpālān
Instrumentalśakanṛpālena śakanṛpālābhyām śakanṛpālaiḥ śakanṛpālebhiḥ
Dativeśakanṛpālāya śakanṛpālābhyām śakanṛpālebhyaḥ
Ablativeśakanṛpālāt śakanṛpālābhyām śakanṛpālebhyaḥ
Genitiveśakanṛpālasya śakanṛpālayoḥ śakanṛpālānām
Locativeśakanṛpāle śakanṛpālayoḥ śakanṛpāleṣu

Compound śakanṛpāla -

Adverb -śakanṛpālam -śakanṛpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria