Declension table of ?śakalyeṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśakalyeṣiṇī śakalyeṣiṇyau śakalyeṣiṇyaḥ
Vocativeśakalyeṣiṇi śakalyeṣiṇyau śakalyeṣiṇyaḥ
Accusativeśakalyeṣiṇīm śakalyeṣiṇyau śakalyeṣiṇīḥ
Instrumentalśakalyeṣiṇyā śakalyeṣiṇībhyām śakalyeṣiṇībhiḥ
Dativeśakalyeṣiṇyai śakalyeṣiṇībhyām śakalyeṣiṇībhyaḥ
Ablativeśakalyeṣiṇyāḥ śakalyeṣiṇībhyām śakalyeṣiṇībhyaḥ
Genitiveśakalyeṣiṇyāḥ śakalyeṣiṇyoḥ śakalyeṣiṇīnām
Locativeśakalyeṣiṇyām śakalyeṣiṇyoḥ śakalyeṣiṇīṣu

Compound śakalyeṣiṇi - śakalyeṣiṇī -

Adverb -śakalyeṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria