Declension table of ?śakalīkṛti

Deva

FeminineSingularDualPlural
Nominativeśakalīkṛtiḥ śakalīkṛtī śakalīkṛtayaḥ
Vocativeśakalīkṛte śakalīkṛtī śakalīkṛtayaḥ
Accusativeśakalīkṛtim śakalīkṛtī śakalīkṛtīḥ
Instrumentalśakalīkṛtyā śakalīkṛtibhyām śakalīkṛtibhiḥ
Dativeśakalīkṛtyai śakalīkṛtaye śakalīkṛtibhyām śakalīkṛtibhyaḥ
Ablativeśakalīkṛtyāḥ śakalīkṛteḥ śakalīkṛtibhyām śakalīkṛtibhyaḥ
Genitiveśakalīkṛtyāḥ śakalīkṛteḥ śakalīkṛtyoḥ śakalīkṛtīnām
Locativeśakalīkṛtyām śakalīkṛtau śakalīkṛtyoḥ śakalīkṛtiṣu

Compound śakalīkṛti -

Adverb -śakalīkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria