Declension table of ?śakalīkṛta

Deva

NeuterSingularDualPlural
Nominativeśakalīkṛtam śakalīkṛte śakalīkṛtāni
Vocativeśakalīkṛta śakalīkṛte śakalīkṛtāni
Accusativeśakalīkṛtam śakalīkṛte śakalīkṛtāni
Instrumentalśakalīkṛtena śakalīkṛtābhyām śakalīkṛtaiḥ
Dativeśakalīkṛtāya śakalīkṛtābhyām śakalīkṛtebhyaḥ
Ablativeśakalīkṛtāt śakalīkṛtābhyām śakalīkṛtebhyaḥ
Genitiveśakalīkṛtasya śakalīkṛtayoḥ śakalīkṛtānām
Locativeśakalīkṛte śakalīkṛtayoḥ śakalīkṛteṣu

Compound śakalīkṛta -

Adverb -śakalīkṛtam -śakalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria