Declension table of ?śakalīkṛta

Deva

MasculineSingularDualPlural
Nominativeśakalīkṛtaḥ śakalīkṛtau śakalīkṛtāḥ
Vocativeśakalīkṛta śakalīkṛtau śakalīkṛtāḥ
Accusativeśakalīkṛtam śakalīkṛtau śakalīkṛtān
Instrumentalśakalīkṛtena śakalīkṛtābhyām śakalīkṛtaiḥ śakalīkṛtebhiḥ
Dativeśakalīkṛtāya śakalīkṛtābhyām śakalīkṛtebhyaḥ
Ablativeśakalīkṛtāt śakalīkṛtābhyām śakalīkṛtebhyaḥ
Genitiveśakalīkṛtasya śakalīkṛtayoḥ śakalīkṛtānām
Locativeśakalīkṛte śakalīkṛtayoḥ śakalīkṛteṣu

Compound śakalīkṛta -

Adverb -śakalīkṛtam -śakalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria