Declension table of ?śakalībhūtā

Deva

FeminineSingularDualPlural
Nominativeśakalībhūtā śakalībhūte śakalībhūtāḥ
Vocativeśakalībhūte śakalībhūte śakalībhūtāḥ
Accusativeśakalībhūtām śakalībhūte śakalībhūtāḥ
Instrumentalśakalībhūtayā śakalībhūtābhyām śakalībhūtābhiḥ
Dativeśakalībhūtāyai śakalībhūtābhyām śakalībhūtābhyaḥ
Ablativeśakalībhūtāyāḥ śakalībhūtābhyām śakalībhūtābhyaḥ
Genitiveśakalībhūtāyāḥ śakalībhūtayoḥ śakalībhūtānām
Locativeśakalībhūtāyām śakalībhūtayoḥ śakalībhūtāsu

Adverb -śakalībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria