Declension table of ?śakalībhūta

Deva

NeuterSingularDualPlural
Nominativeśakalībhūtam śakalībhūte śakalībhūtāni
Vocativeśakalībhūta śakalībhūte śakalībhūtāni
Accusativeśakalībhūtam śakalībhūte śakalībhūtāni
Instrumentalśakalībhūtena śakalībhūtābhyām śakalībhūtaiḥ
Dativeśakalībhūtāya śakalībhūtābhyām śakalībhūtebhyaḥ
Ablativeśakalībhūtāt śakalībhūtābhyām śakalībhūtebhyaḥ
Genitiveśakalībhūtasya śakalībhūtayoḥ śakalībhūtānām
Locativeśakalībhūte śakalībhūtayoḥ śakalībhūteṣu

Compound śakalībhūta -

Adverb -śakalībhūtam -śakalībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria