Declension table of ?śakalāṅguṣṭhaka

Deva

NeuterSingularDualPlural
Nominativeśakalāṅguṣṭhakam śakalāṅguṣṭhake śakalāṅguṣṭhakāni
Vocativeśakalāṅguṣṭhaka śakalāṅguṣṭhake śakalāṅguṣṭhakāni
Accusativeśakalāṅguṣṭhakam śakalāṅguṣṭhake śakalāṅguṣṭhakāni
Instrumentalśakalāṅguṣṭhakena śakalāṅguṣṭhakābhyām śakalāṅguṣṭhakaiḥ
Dativeśakalāṅguṣṭhakāya śakalāṅguṣṭhakābhyām śakalāṅguṣṭhakebhyaḥ
Ablativeśakalāṅguṣṭhakāt śakalāṅguṣṭhakābhyām śakalāṅguṣṭhakebhyaḥ
Genitiveśakalāṅguṣṭhakasya śakalāṅguṣṭhakayoḥ śakalāṅguṣṭhakānām
Locativeśakalāṅguṣṭhake śakalāṅguṣṭhakayoḥ śakalāṅguṣṭhakeṣu

Compound śakalāṅguṣṭhaka -

Adverb -śakalāṅguṣṭhakam -śakalāṅguṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria