Declension table of ?śakalāṅguṣṭhaka

Deva

MasculineSingularDualPlural
Nominativeśakalāṅguṣṭhakaḥ śakalāṅguṣṭhakau śakalāṅguṣṭhakāḥ
Vocativeśakalāṅguṣṭhaka śakalāṅguṣṭhakau śakalāṅguṣṭhakāḥ
Accusativeśakalāṅguṣṭhakam śakalāṅguṣṭhakau śakalāṅguṣṭhakān
Instrumentalśakalāṅguṣṭhakena śakalāṅguṣṭhakābhyām śakalāṅguṣṭhakaiḥ śakalāṅguṣṭhakebhiḥ
Dativeśakalāṅguṣṭhakāya śakalāṅguṣṭhakābhyām śakalāṅguṣṭhakebhyaḥ
Ablativeśakalāṅguṣṭhakāt śakalāṅguṣṭhakābhyām śakalāṅguṣṭhakebhyaḥ
Genitiveśakalāṅguṣṭhakasya śakalāṅguṣṭhakayoḥ śakalāṅguṣṭhakānām
Locativeśakalāṅguṣṭhake śakalāṅguṣṭhakayoḥ śakalāṅguṣṭhakeṣu

Compound śakalāṅguṣṭhaka -

Adverb -śakalāṅguṣṭhakam -śakalāṅguṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria