Declension table of ?śakakṛt

Deva

MasculineSingularDualPlural
Nominativeśakakṛt śakakṛtau śakakṛtaḥ
Vocativeśakakṛt śakakṛtau śakakṛtaḥ
Accusativeśakakṛtam śakakṛtau śakakṛtaḥ
Instrumentalśakakṛtā śakakṛdbhyām śakakṛdbhiḥ
Dativeśakakṛte śakakṛdbhyām śakakṛdbhyaḥ
Ablativeśakakṛtaḥ śakakṛdbhyām śakakṛdbhyaḥ
Genitiveśakakṛtaḥ śakakṛtoḥ śakakṛtām
Locativeśakakṛti śakakṛtoḥ śakakṛtsu

Compound śakakṛt -

Adverb -śakakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria