Declension table of śakadhūma

Deva

MasculineSingularDualPlural
Nominativeśakadhūmaḥ śakadhūmau śakadhūmāḥ
Vocativeśakadhūma śakadhūmau śakadhūmāḥ
Accusativeśakadhūmam śakadhūmau śakadhūmān
Instrumentalśakadhūmena śakadhūmābhyām śakadhūmaiḥ śakadhūmebhiḥ
Dativeśakadhūmāya śakadhūmābhyām śakadhūmebhyaḥ
Ablativeśakadhūmāt śakadhūmābhyām śakadhūmebhyaḥ
Genitiveśakadhūmasya śakadhūmayoḥ śakadhūmānām
Locativeśakadhūme śakadhūmayoḥ śakadhūmeṣu

Compound śakadhūma -

Adverb -śakadhūmam -śakadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria