Declension table of ?śakārilipi

Deva

FeminineSingularDualPlural
Nominativeśakārilipiḥ śakārilipī śakārilipayaḥ
Vocativeśakārilipe śakārilipī śakārilipayaḥ
Accusativeśakārilipim śakārilipī śakārilipīḥ
Instrumentalśakārilipyā śakārilipibhyām śakārilipibhiḥ
Dativeśakārilipyai śakārilipaye śakārilipibhyām śakārilipibhyaḥ
Ablativeśakārilipyāḥ śakārilipeḥ śakārilipibhyām śakārilipibhyaḥ
Genitiveśakārilipyāḥ śakārilipeḥ śakārilipyoḥ śakārilipīnām
Locativeśakārilipyām śakārilipau śakārilipyoḥ śakārilipiṣu

Compound śakārilipi -

Adverb -śakārilipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria