Declension table of ?śakāditya

Deva

MasculineSingularDualPlural
Nominativeśakādityaḥ śakādityau śakādityāḥ
Vocativeśakāditya śakādityau śakādityāḥ
Accusativeśakādityam śakādityau śakādityān
Instrumentalśakādityena śakādityābhyām śakādityaiḥ śakādityebhiḥ
Dativeśakādityāya śakādityābhyām śakādityebhyaḥ
Ablativeśakādityāt śakādityābhyām śakādityebhyaḥ
Genitiveśakādityasya śakādityayoḥ śakādityānām
Locativeśakāditye śakādityayoḥ śakādityeṣu

Compound śakāditya -

Adverb -śakādityam -śakādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria