Declension table of ?śakādhiparājadhānī

Deva

FeminineSingularDualPlural
Nominativeśakādhiparājadhānī śakādhiparājadhānyau śakādhiparājadhānyaḥ
Vocativeśakādhiparājadhāni śakādhiparājadhānyau śakādhiparājadhānyaḥ
Accusativeśakādhiparājadhānīm śakādhiparājadhānyau śakādhiparājadhānīḥ
Instrumentalśakādhiparājadhānyā śakādhiparājadhānībhyām śakādhiparājadhānībhiḥ
Dativeśakādhiparājadhānyai śakādhiparājadhānībhyām śakādhiparājadhānībhyaḥ
Ablativeśakādhiparājadhānyāḥ śakādhiparājadhānībhyām śakādhiparājadhānībhyaḥ
Genitiveśakādhiparājadhānyāḥ śakādhiparājadhānyoḥ śakādhiparājadhānīnām
Locativeśakādhiparājadhānyām śakādhiparājadhānyoḥ śakādhiparājadhānīṣu

Compound śakādhiparājadhāni - śakādhiparājadhānī -

Adverb -śakādhiparājadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria