Declension table of ?śakābda

Deva

MasculineSingularDualPlural
Nominativeśakābdaḥ śakābdau śakābdāḥ
Vocativeśakābda śakābdau śakābdāḥ
Accusativeśakābdam śakābdau śakābdān
Instrumentalśakābdena śakābdābhyām śakābdaiḥ śakābdebhiḥ
Dativeśakābdāya śakābdābhyām śakābdebhyaḥ
Ablativeśakābdāt śakābdābhyām śakābdebhyaḥ
Genitiveśakābdasya śakābdayoḥ śakābdānām
Locativeśakābde śakābdayoḥ śakābdeṣu

Compound śakābda -

Adverb -śakābdam -śakābdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria