Declension table of ?śakaṭoccāṭana

Deva

NeuterSingularDualPlural
Nominativeśakaṭoccāṭanam śakaṭoccāṭane śakaṭoccāṭanāni
Vocativeśakaṭoccāṭana śakaṭoccāṭane śakaṭoccāṭanāni
Accusativeśakaṭoccāṭanam śakaṭoccāṭane śakaṭoccāṭanāni
Instrumentalśakaṭoccāṭanena śakaṭoccāṭanābhyām śakaṭoccāṭanaiḥ
Dativeśakaṭoccāṭanāya śakaṭoccāṭanābhyām śakaṭoccāṭanebhyaḥ
Ablativeśakaṭoccāṭanāt śakaṭoccāṭanābhyām śakaṭoccāṭanebhyaḥ
Genitiveśakaṭoccāṭanasya śakaṭoccāṭanayoḥ śakaṭoccāṭanānām
Locativeśakaṭoccāṭane śakaṭoccāṭanayoḥ śakaṭoccāṭaneṣu

Compound śakaṭoccāṭana -

Adverb -śakaṭoccāṭanam -śakaṭoccāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria