Declension table of ?śakaṭi

Deva

FeminineSingularDualPlural
Nominativeśakaṭiḥ śakaṭī śakaṭayaḥ
Vocativeśakaṭe śakaṭī śakaṭayaḥ
Accusativeśakaṭim śakaṭī śakaṭīḥ
Instrumentalśakaṭyā śakaṭibhyām śakaṭibhiḥ
Dativeśakaṭyai śakaṭaye śakaṭibhyām śakaṭibhyaḥ
Ablativeśakaṭyāḥ śakaṭeḥ śakaṭibhyām śakaṭibhyaḥ
Genitiveśakaṭyāḥ śakaṭeḥ śakaṭyoḥ śakaṭīnām
Locativeśakaṭyām śakaṭau śakaṭyoḥ śakaṭiṣu

Compound śakaṭi -

Adverb -śakaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria