Declension table of ?śakaṭabheda

Deva

MasculineSingularDualPlural
Nominativeśakaṭabhedaḥ śakaṭabhedau śakaṭabhedāḥ
Vocativeśakaṭabheda śakaṭabhedau śakaṭabhedāḥ
Accusativeśakaṭabhedam śakaṭabhedau śakaṭabhedān
Instrumentalśakaṭabhedena śakaṭabhedābhyām śakaṭabhedaiḥ śakaṭabhedebhiḥ
Dativeśakaṭabhedāya śakaṭabhedābhyām śakaṭabhedebhyaḥ
Ablativeśakaṭabhedāt śakaṭabhedābhyām śakaṭabhedebhyaḥ
Genitiveśakaṭabhedasya śakaṭabhedayoḥ śakaṭabhedānām
Locativeśakaṭabhede śakaṭabhedayoḥ śakaṭabhedeṣu

Compound śakaṭabheda -

Adverb -śakaṭabhedam -śakaṭabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria