Declension table of ?śakaṭākṣa

Deva

MasculineSingularDualPlural
Nominativeśakaṭākṣaḥ śakaṭākṣau śakaṭākṣāḥ
Vocativeśakaṭākṣa śakaṭākṣau śakaṭākṣāḥ
Accusativeśakaṭākṣam śakaṭākṣau śakaṭākṣān
Instrumentalśakaṭākṣeṇa śakaṭākṣābhyām śakaṭākṣaiḥ śakaṭākṣebhiḥ
Dativeśakaṭākṣāya śakaṭākṣābhyām śakaṭākṣebhyaḥ
Ablativeśakaṭākṣāt śakaṭākṣābhyām śakaṭākṣebhyaḥ
Genitiveśakaṭākṣasya śakaṭākṣayoḥ śakaṭākṣāṇām
Locativeśakaṭākṣe śakaṭākṣayoḥ śakaṭākṣeṣu

Compound śakaṭākṣa -

Adverb -śakaṭākṣam -śakaṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria