Declension table of ?śakandhi

Deva

MasculineSingularDualPlural
Nominativeśakandhiḥ śakandhī śakandhayaḥ
Vocativeśakandhe śakandhī śakandhayaḥ
Accusativeśakandhim śakandhī śakandhīn
Instrumentalśakandhinā śakandhibhyām śakandhibhiḥ
Dativeśakandhaye śakandhibhyām śakandhibhyaḥ
Ablativeśakandheḥ śakandhibhyām śakandhibhyaḥ
Genitiveśakandheḥ śakandhyoḥ śakandhīnām
Locativeśakandhau śakandhyoḥ śakandhiṣu

Compound śakandhi -

Adverb -śakandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria