Declension table of ?śaka

Deva

NeuterSingularDualPlural
Nominativeśakam śake śakāni
Vocativeśaka śake śakāni
Accusativeśakam śake śakāni
Instrumentalśakena śakābhyām śakaiḥ
Dativeśakāya śakābhyām śakebhyaḥ
Ablativeśakāt śakābhyām śakebhyaḥ
Genitiveśakasya śakayoḥ śakānām
Locativeśake śakayoḥ śakeṣu

Compound śaka -

Adverb -śakam -śakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria