Declension table of ?śaka

Deva

MasculineSingularDualPlural
Nominativeśakaḥ śakau śakāḥ
Vocativeśaka śakau śakāḥ
Accusativeśakam śakau śakān
Instrumentalśakena śakābhyām śakaiḥ śakebhiḥ
Dativeśakāya śakābhyām śakebhyaḥ
Ablativeśakāt śakābhyām śakebhyaḥ
Genitiveśakasya śakayoḥ śakānām
Locativeśake śakayoḥ śakeṣu

Compound śaka -

Adverb -śakam -śakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria