Declension table of ?śakṛnmūtra

Deva

NeuterSingularDualPlural
Nominativeśakṛnmūtram śakṛnmūtre śakṛnmūtrāṇi
Vocativeśakṛnmūtra śakṛnmūtre śakṛnmūtrāṇi
Accusativeśakṛnmūtram śakṛnmūtre śakṛnmūtrāṇi
Instrumentalśakṛnmūtreṇa śakṛnmūtrābhyām śakṛnmūtraiḥ
Dativeśakṛnmūtrāya śakṛnmūtrābhyām śakṛnmūtrebhyaḥ
Ablativeśakṛnmūtrāt śakṛnmūtrābhyām śakṛnmūtrebhyaḥ
Genitiveśakṛnmūtrasya śakṛnmūtrayoḥ śakṛnmūtrāṇām
Locativeśakṛnmūtre śakṛnmūtrayoḥ śakṛnmūtreṣu

Compound śakṛnmūtra -

Adverb -śakṛnmūtram -śakṛnmūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria