Declension table of ?śakṛdrasa

Deva

MasculineSingularDualPlural
Nominativeśakṛdrasaḥ śakṛdrasau śakṛdrasāḥ
Vocativeśakṛdrasa śakṛdrasau śakṛdrasāḥ
Accusativeśakṛdrasam śakṛdrasau śakṛdrasān
Instrumentalśakṛdrasena śakṛdrasābhyām śakṛdrasaiḥ śakṛdrasebhiḥ
Dativeśakṛdrasāya śakṛdrasābhyām śakṛdrasebhyaḥ
Ablativeśakṛdrasāt śakṛdrasābhyām śakṛdrasebhyaḥ
Genitiveśakṛdrasasya śakṛdrasayoḥ śakṛdrasānām
Locativeśakṛdrase śakṛdrasayoḥ śakṛdraseṣu

Compound śakṛdrasa -

Adverb -śakṛdrasam -śakṛdrasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria