Declension table of ?śakṛddvāra

Deva

NeuterSingularDualPlural
Nominativeśakṛddvāram śakṛddvāre śakṛddvārāṇi
Vocativeśakṛddvāra śakṛddvāre śakṛddvārāṇi
Accusativeśakṛddvāram śakṛddvāre śakṛddvārāṇi
Instrumentalśakṛddvāreṇa śakṛddvārābhyām śakṛddvāraiḥ
Dativeśakṛddvārāya śakṛddvārābhyām śakṛddvārebhyaḥ
Ablativeśakṛddvārāt śakṛddvārābhyām śakṛddvārebhyaḥ
Genitiveśakṛddvārasya śakṛddvārayoḥ śakṛddvārāṇām
Locativeśakṛddvāre śakṛddvārayoḥ śakṛddvāreṣu

Compound śakṛddvāra -

Adverb -śakṛddvāram -śakṛddvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria