Declension table of ?śaiśupāli

Deva

MasculineSingularDualPlural
Nominativeśaiśupāliḥ śaiśupālī śaiśupālayaḥ
Vocativeśaiśupāle śaiśupālī śaiśupālayaḥ
Accusativeśaiśupālim śaiśupālī śaiśupālīn
Instrumentalśaiśupālinā śaiśupālibhyām śaiśupālibhiḥ
Dativeśaiśupālaye śaiśupālibhyām śaiśupālibhyaḥ
Ablativeśaiśupāleḥ śaiśupālibhyām śaiśupālibhyaḥ
Genitiveśaiśupāleḥ śaiśupālyoḥ śaiśupālīnām
Locativeśaiśupālau śaiśupālyoḥ śaiśupāliṣu

Compound śaiśupāli -

Adverb -śaiśupāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria